Declension table of vināśita

Deva

MasculineSingularDualPlural
Nominativevināśitaḥ vināśitau vināśitāḥ
Vocativevināśita vināśitau vināśitāḥ
Accusativevināśitam vināśitau vināśitān
Instrumentalvināśitena vināśitābhyām vināśitaiḥ vināśitebhiḥ
Dativevināśitāya vināśitābhyām vināśitebhyaḥ
Ablativevināśitāt vināśitābhyām vināśitebhyaḥ
Genitivevināśitasya vināśitayoḥ vināśitānām
Locativevināśite vināśitayoḥ vināśiteṣu

Compound vināśita -

Adverb -vināśitam -vināśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria