Declension table of vināśa

Deva

MasculineSingularDualPlural
Nominativevināśaḥ vināśau vināśāḥ
Vocativevināśa vināśau vināśāḥ
Accusativevināśam vināśau vināśān
Instrumentalvināśena vināśābhyām vināśaiḥ vināśebhiḥ
Dativevināśāya vināśābhyām vināśebhyaḥ
Ablativevināśāt vināśābhyām vināśebhyaḥ
Genitivevināśasya vināśayoḥ vināśānām
Locativevināśe vināśayoḥ vināśeṣu

Compound vināśa -

Adverb -vināśam -vināśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria