सुबन्तावली ?विनायकशान्तिसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाविनायकशान्तिसङ्ग्रहः विनायकशान्तिसङ्ग्रहौ विनायकशान्तिसङ्ग्रहाः
सम्बोधनम्विनायकशान्तिसङ्ग्रह विनायकशान्तिसङ्ग्रहौ विनायकशान्तिसङ्ग्रहाः
द्वितीयाविनायकशान्तिसङ्ग्रहम् विनायकशान्तिसङ्ग्रहौ विनायकशान्तिसङ्ग्रहान्
तृतीयाविनायकशान्तिसङ्ग्रहेण विनायकशान्तिसङ्ग्रहाभ्याम् विनायकशान्तिसङ्ग्रहैः विनायकशान्तिसङ्ग्रहेभिः
चतुर्थीविनायकशान्तिसङ्ग्रहाय विनायकशान्तिसङ्ग्रहाभ्याम् विनायकशान्तिसङ्ग्रहेभ्यः
पञ्चमीविनायकशान्तिसङ्ग्रहात् विनायकशान्तिसङ्ग्रहाभ्याम् विनायकशान्तिसङ्ग्रहेभ्यः
षष्ठीविनायकशान्तिसङ्ग्रहस्य विनायकशान्तिसङ्ग्रहयोः विनायकशान्तिसङ्ग्रहाणाम्
सप्तमीविनायकशान्तिसङ्ग्रहे विनायकशान्तिसङ्ग्रहयोः विनायकशान्तिसङ्ग्रहेषु

समास विनायकशान्तिसङ्ग्रह

अव्यय ॰विनायकशान्तिसङ्ग्रहम् ॰विनायकशान्तिसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria