Declension table of ?vināyakaśāntisaṅgraha

Deva

MasculineSingularDualPlural
Nominativevināyakaśāntisaṅgrahaḥ vināyakaśāntisaṅgrahau vināyakaśāntisaṅgrahāḥ
Vocativevināyakaśāntisaṅgraha vināyakaśāntisaṅgrahau vināyakaśāntisaṅgrahāḥ
Accusativevināyakaśāntisaṅgraham vināyakaśāntisaṅgrahau vināyakaśāntisaṅgrahān
Instrumentalvināyakaśāntisaṅgraheṇa vināyakaśāntisaṅgrahābhyām vināyakaśāntisaṅgrahaiḥ vināyakaśāntisaṅgrahebhiḥ
Dativevināyakaśāntisaṅgrahāya vināyakaśāntisaṅgrahābhyām vināyakaśāntisaṅgrahebhyaḥ
Ablativevināyakaśāntisaṅgrahāt vināyakaśāntisaṅgrahābhyām vināyakaśāntisaṅgrahebhyaḥ
Genitivevināyakaśāntisaṅgrahasya vināyakaśāntisaṅgrahayoḥ vināyakaśāntisaṅgrahāṇām
Locativevināyakaśāntisaṅgrahe vināyakaśāntisaṅgrahayoḥ vināyakaśāntisaṅgraheṣu

Compound vināyakaśāntisaṅgraha -

Adverb -vināyakaśāntisaṅgraham -vināyakaśāntisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria