Declension table of vimūḍhātman

Deva

MasculineSingularDualPlural
Nominativevimūḍhātmā vimūḍhātmānau vimūḍhātmānaḥ
Vocativevimūḍhātman vimūḍhātmānau vimūḍhātmānaḥ
Accusativevimūḍhātmānam vimūḍhātmānau vimūḍhātmanaḥ
Instrumentalvimūḍhātmanā vimūḍhātmabhyām vimūḍhātmabhiḥ
Dativevimūḍhātmane vimūḍhātmabhyām vimūḍhātmabhyaḥ
Ablativevimūḍhātmanaḥ vimūḍhātmabhyām vimūḍhātmabhyaḥ
Genitivevimūḍhātmanaḥ vimūḍhātmanoḥ vimūḍhātmanām
Locativevimūḍhātmani vimūḍhātmanoḥ vimūḍhātmasu

Compound vimūḍhātma -

Adverb -vimūḍhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria