Declension table of vimūḍha

Deva

MasculineSingularDualPlural
Nominativevimūḍhaḥ vimūḍhau vimūḍhāḥ
Vocativevimūḍha vimūḍhau vimūḍhāḥ
Accusativevimūḍham vimūḍhau vimūḍhān
Instrumentalvimūḍhena vimūḍhābhyām vimūḍhaiḥ
Dativevimūḍhāya vimūḍhābhyām vimūḍhebhyaḥ
Ablativevimūḍhāt vimūḍhābhyām vimūḍhebhyaḥ
Genitivevimūḍhasya vimūḍhayoḥ vimūḍhānām
Locativevimūḍhe vimūḍhayoḥ vimūḍheṣu

Compound vimūḍha -

Adverb -vimūḍham -vimūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria