Declension table of vimukhatā

Deva

FeminineSingularDualPlural
Nominativevimukhatā vimukhate vimukhatāḥ
Vocativevimukhate vimukhate vimukhatāḥ
Accusativevimukhatām vimukhate vimukhatāḥ
Instrumentalvimukhatayā vimukhatābhyām vimukhatābhiḥ
Dativevimukhatāyai vimukhatābhyām vimukhatābhyaḥ
Ablativevimukhatāyāḥ vimukhatābhyām vimukhatābhyaḥ
Genitivevimukhatāyāḥ vimukhatayoḥ vimukhatānām
Locativevimukhatāyām vimukhatayoḥ vimukhatāsu

Adverb -vimukhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria