Declension table of vimokṣaṇa

Deva

MasculineSingularDualPlural
Nominativevimokṣaṇaḥ vimokṣaṇau vimokṣaṇāḥ
Vocativevimokṣaṇa vimokṣaṇau vimokṣaṇāḥ
Accusativevimokṣaṇam vimokṣaṇau vimokṣaṇān
Instrumentalvimokṣaṇena vimokṣaṇābhyām vimokṣaṇaiḥ vimokṣaṇebhiḥ
Dativevimokṣaṇāya vimokṣaṇābhyām vimokṣaṇebhyaḥ
Ablativevimokṣaṇāt vimokṣaṇābhyām vimokṣaṇebhyaḥ
Genitivevimokṣaṇasya vimokṣaṇayoḥ vimokṣaṇānām
Locativevimokṣaṇe vimokṣaṇayoḥ vimokṣaṇeṣu

Compound vimokṣaṇa -

Adverb -vimokṣaṇam -vimokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria