Declension table of vimohita

Deva

MasculineSingularDualPlural
Nominativevimohitaḥ vimohitau vimohitāḥ
Vocativevimohita vimohitau vimohitāḥ
Accusativevimohitam vimohitau vimohitān
Instrumentalvimohitena vimohitābhyām vimohitaiḥ
Dativevimohitāya vimohitābhyām vimohitebhyaḥ
Ablativevimohitāt vimohitābhyām vimohitebhyaḥ
Genitivevimohitasya vimohitayoḥ vimohitānām
Locativevimohite vimohitayoḥ vimohiteṣu

Compound vimohita -

Adverb -vimohitam -vimohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria