Declension table of vimocana

Deva

MasculineSingularDualPlural
Nominativevimocanaḥ vimocanau vimocanāḥ
Vocativevimocana vimocanau vimocanāḥ
Accusativevimocanam vimocanau vimocanān
Instrumentalvimocanena vimocanābhyām vimocanaiḥ vimocanebhiḥ
Dativevimocanāya vimocanābhyām vimocanebhyaḥ
Ablativevimocanāt vimocanābhyām vimocanebhyaḥ
Genitivevimocanasya vimocanayoḥ vimocanānām
Locativevimocane vimocanayoḥ vimocaneṣu

Compound vimocana -

Adverb -vimocanam -vimocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria