Declension table of vimatitā

Deva

FeminineSingularDualPlural
Nominativevimatitā vimatite vimatitāḥ
Vocativevimatite vimatite vimatitāḥ
Accusativevimatitām vimatite vimatitāḥ
Instrumentalvimatitayā vimatitābhyām vimatitābhiḥ
Dativevimatitāyai vimatitābhyām vimatitābhyaḥ
Ablativevimatitāyāḥ vimatitābhyām vimatitābhyaḥ
Genitivevimatitāyāḥ vimatitayoḥ vimatitānām
Locativevimatitāyām vimatitayoḥ vimatitāsu

Adverb -vimatitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria