Declension table of vimarśana

Deva

MasculineSingularDualPlural
Nominativevimarśanaḥ vimarśanau vimarśanāḥ
Vocativevimarśana vimarśanau vimarśanāḥ
Accusativevimarśanam vimarśanau vimarśanān
Instrumentalvimarśanena vimarśanābhyām vimarśanaiḥ vimarśanebhiḥ
Dativevimarśanāya vimarśanābhyām vimarśanebhyaḥ
Ablativevimarśanāt vimarśanābhyām vimarśanebhyaḥ
Genitivevimarśanasya vimarśanayoḥ vimarśanānām
Locativevimarśane vimarśanayoḥ vimarśaneṣu

Compound vimarśana -

Adverb -vimarśanam -vimarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria