Declension table of vimardaka

Deva

MasculineSingularDualPlural
Nominativevimardakaḥ vimardakau vimardakāḥ
Vocativevimardaka vimardakau vimardakāḥ
Accusativevimardakam vimardakau vimardakān
Instrumentalvimardakena vimardakābhyām vimardakaiḥ vimardakebhiḥ
Dativevimardakāya vimardakābhyām vimardakebhyaḥ
Ablativevimardakāt vimardakābhyām vimardakebhyaḥ
Genitivevimardakasya vimardakayoḥ vimardakānām
Locativevimardake vimardakayoḥ vimardakeṣu

Compound vimardaka -

Adverb -vimardakam -vimardakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria