Declension table of vimarda

Deva

MasculineSingularDualPlural
Nominativevimardaḥ vimardau vimardāḥ
Vocativevimarda vimardau vimardāḥ
Accusativevimardam vimardau vimardān
Instrumentalvimardena vimardābhyām vimardaiḥ vimardebhiḥ
Dativevimardāya vimardābhyām vimardebhyaḥ
Ablativevimardāt vimardābhyām vimardebhyaḥ
Genitivevimardasya vimardayoḥ vimardānām
Locativevimarde vimardayoḥ vimardeṣu

Compound vimarda -

Adverb -vimardam -vimardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria