Declension table of vimanaska

Deva

NeuterSingularDualPlural
Nominativevimanaskam vimanaske vimanaskāni
Vocativevimanaska vimanaske vimanaskāni
Accusativevimanaskam vimanaske vimanaskāni
Instrumentalvimanaskena vimanaskābhyām vimanaskaiḥ
Dativevimanaskāya vimanaskābhyām vimanaskebhyaḥ
Ablativevimanaskāt vimanaskābhyām vimanaskebhyaḥ
Genitivevimanaskasya vimanaskayoḥ vimanaskānām
Locativevimanaske vimanaskayoḥ vimanaskeṣu

Compound vimanaska -

Adverb -vimanaskam -vimanaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria