Declension table of ?vimalavāhana

Deva

MasculineSingularDualPlural
Nominativevimalavāhanaḥ vimalavāhanau vimalavāhanāḥ
Vocativevimalavāhana vimalavāhanau vimalavāhanāḥ
Accusativevimalavāhanam vimalavāhanau vimalavāhanān
Instrumentalvimalavāhanena vimalavāhanābhyām vimalavāhanaiḥ vimalavāhanebhiḥ
Dativevimalavāhanāya vimalavāhanābhyām vimalavāhanebhyaḥ
Ablativevimalavāhanāt vimalavāhanābhyām vimalavāhanebhyaḥ
Genitivevimalavāhanasya vimalavāhanayoḥ vimalavāhanānām
Locativevimalavāhane vimalavāhanayoḥ vimalavāhaneṣu

Compound vimalavāhana -

Adverb -vimalavāhanam -vimalavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria