सुबन्तावली ?विमलवाहन

Roma

पुमान्एकद्विबहु
प्रथमाविमलवाहनः विमलवाहनौ विमलवाहनाः
सम्बोधनम्विमलवाहन विमलवाहनौ विमलवाहनाः
द्वितीयाविमलवाहनम् विमलवाहनौ विमलवाहनान्
तृतीयाविमलवाहनेन विमलवाहनाभ्याम् विमलवाहनैः विमलवाहनेभिः
चतुर्थीविमलवाहनाय विमलवाहनाभ्याम् विमलवाहनेभ्यः
पञ्चमीविमलवाहनात् विमलवाहनाभ्याम् विमलवाहनेभ्यः
षष्ठीविमलवाहनस्य विमलवाहनयोः विमलवाहनानाम्
सप्तमीविमलवाहने विमलवाहनयोः विमलवाहनेषु

समास विमलवाहन

अव्यय ॰विमलवाहनम् ॰विमलवाहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria