Declension table of vimalanātha

Deva

MasculineSingularDualPlural
Nominativevimalanāthaḥ vimalanāthau vimalanāthāḥ
Vocativevimalanātha vimalanāthau vimalanāthāḥ
Accusativevimalanātham vimalanāthau vimalanāthān
Instrumentalvimalanāthena vimalanāthābhyām vimalanāthaiḥ vimalanāthebhiḥ
Dativevimalanāthāya vimalanāthābhyām vimalanāthebhyaḥ
Ablativevimalanāthāt vimalanāthābhyām vimalanāthebhyaḥ
Genitivevimalanāthasya vimalanāthayoḥ vimalanāthānām
Locativevimalanāthe vimalanāthayoḥ vimalanātheṣu

Compound vimalanātha -

Adverb -vimalanātham -vimalanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria