Declension table of vimalakīrtinirdeśa

Deva

MasculineSingularDualPlural
Nominativevimalakīrtinirdeśaḥ vimalakīrtinirdeśau vimalakīrtinirdeśāḥ
Vocativevimalakīrtinirdeśa vimalakīrtinirdeśau vimalakīrtinirdeśāḥ
Accusativevimalakīrtinirdeśam vimalakīrtinirdeśau vimalakīrtinirdeśān
Instrumentalvimalakīrtinirdeśena vimalakīrtinirdeśābhyām vimalakīrtinirdeśaiḥ vimalakīrtinirdeśebhiḥ
Dativevimalakīrtinirdeśāya vimalakīrtinirdeśābhyām vimalakīrtinirdeśebhyaḥ
Ablativevimalakīrtinirdeśāt vimalakīrtinirdeśābhyām vimalakīrtinirdeśebhyaḥ
Genitivevimalakīrtinirdeśasya vimalakīrtinirdeśayoḥ vimalakīrtinirdeśānām
Locativevimalakīrtinirdeśe vimalakīrtinirdeśayoḥ vimalakīrtinirdeśeṣu

Compound vimalakīrtinirdeśa -

Adverb -vimalakīrtinirdeśam -vimalakīrtinirdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria