Declension table of vimalākṣa

Deva

MasculineSingularDualPlural
Nominativevimalākṣaḥ vimalākṣau vimalākṣāḥ
Vocativevimalākṣa vimalākṣau vimalākṣāḥ
Accusativevimalākṣam vimalākṣau vimalākṣān
Instrumentalvimalākṣeṇa vimalākṣābhyām vimalākṣaiḥ vimalākṣebhiḥ
Dativevimalākṣāya vimalākṣābhyām vimalākṣebhyaḥ
Ablativevimalākṣāt vimalākṣābhyām vimalākṣebhyaḥ
Genitivevimalākṣasya vimalākṣayoḥ vimalākṣāṇām
Locativevimalākṣe vimalākṣayoḥ vimalākṣeṣu

Compound vimalākṣa -

Adverb -vimalākṣam -vimalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria