Declension table of vimada

Deva

NeuterSingularDualPlural
Nominativevimadam vimade vimadāni
Vocativevimada vimade vimadāni
Accusativevimadam vimade vimadāni
Instrumentalvimadena vimadābhyām vimadaiḥ
Dativevimadāya vimadābhyām vimadebhyaḥ
Ablativevimadāt vimadābhyām vimadebhyaḥ
Genitivevimadasya vimadayoḥ vimadānām
Locativevimade vimadayoḥ vimadeṣu

Compound vimada -

Adverb -vimadam -vimadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria