Declension table of vimānasthāna

Deva

NeuterSingularDualPlural
Nominativevimānasthānam vimānasthāne vimānasthānāni
Vocativevimānasthāna vimānasthāne vimānasthānāni
Accusativevimānasthānam vimānasthāne vimānasthānāni
Instrumentalvimānasthānena vimānasthānābhyām vimānasthānaiḥ
Dativevimānasthānāya vimānasthānābhyām vimānasthānebhyaḥ
Ablativevimānasthānāt vimānasthānābhyām vimānasthānebhyaḥ
Genitivevimānasthānasya vimānasthānayoḥ vimānasthānānām
Locativevimānasthāne vimānasthānayoḥ vimānasthāneṣu

Compound vimānasthāna -

Adverb -vimānasthānam -vimānasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria