Declension table of vimānārcanakalpa

Deva

MasculineSingularDualPlural
Nominativevimānārcanakalpaḥ vimānārcanakalpau vimānārcanakalpāḥ
Vocativevimānārcanakalpa vimānārcanakalpau vimānārcanakalpāḥ
Accusativevimānārcanakalpam vimānārcanakalpau vimānārcanakalpān
Instrumentalvimānārcanakalpena vimānārcanakalpābhyām vimānārcanakalpaiḥ vimānārcanakalpebhiḥ
Dativevimānārcanakalpāya vimānārcanakalpābhyām vimānārcanakalpebhyaḥ
Ablativevimānārcanakalpāt vimānārcanakalpābhyām vimānārcanakalpebhyaḥ
Genitivevimānārcanakalpasya vimānārcanakalpayoḥ vimānārcanakalpānām
Locativevimānārcanakalpe vimānārcanakalpayoḥ vimānārcanakalpeṣu

Compound vimānārcanakalpa -

Adverb -vimānārcanakalpam -vimānārcanakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria