Declension table of vimṛṣṭa

Deva

NeuterSingularDualPlural
Nominativevimṛṣṭam vimṛṣṭe vimṛṣṭāni
Vocativevimṛṣṭa vimṛṣṭe vimṛṣṭāni
Accusativevimṛṣṭam vimṛṣṭe vimṛṣṭāni
Instrumentalvimṛṣṭena vimṛṣṭābhyām vimṛṣṭaiḥ
Dativevimṛṣṭāya vimṛṣṭābhyām vimṛṣṭebhyaḥ
Ablativevimṛṣṭāt vimṛṣṭābhyām vimṛṣṭebhyaḥ
Genitivevimṛṣṭasya vimṛṣṭayoḥ vimṛṣṭānām
Locativevimṛṣṭe vimṛṣṭayoḥ vimṛṣṭeṣu

Compound vimṛṣṭa -

Adverb -vimṛṣṭam -vimṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria