Declension table of vilikha

Deva

NeuterSingularDualPlural
Nominativevilikham vilikhe vilikhāni
Vocativevilikha vilikhe vilikhāni
Accusativevilikham vilikhe vilikhāni
Instrumentalvilikhena vilikhābhyām vilikhaiḥ
Dativevilikhāya vilikhābhyām vilikhebhyaḥ
Ablativevilikhāt vilikhābhyām vilikhebhyaḥ
Genitivevilikhasya vilikhayoḥ vilikhānām
Locativevilikhe vilikhayoḥ vilikheṣu

Compound vilikha -

Adverb -vilikham -vilikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria