Declension table of vilikha

Deva

MasculineSingularDualPlural
Nominativevilikhaḥ vilikhau vilikhāḥ
Vocativevilikha vilikhau vilikhāḥ
Accusativevilikham vilikhau vilikhān
Instrumentalvilikhena vilikhābhyām vilikhaiḥ vilikhebhiḥ
Dativevilikhāya vilikhābhyām vilikhebhyaḥ
Ablativevilikhāt vilikhābhyām vilikhebhyaḥ
Genitivevilikhasya vilikhayoḥ vilikhānām
Locativevilikhe vilikhayoḥ vilikheṣu

Compound vilikha -

Adverb -vilikham -vilikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria