Declension table of vilasita

Deva

MasculineSingularDualPlural
Nominativevilasitaḥ vilasitau vilasitāḥ
Vocativevilasita vilasitau vilasitāḥ
Accusativevilasitam vilasitau vilasitān
Instrumentalvilasitena vilasitābhyām vilasitaiḥ vilasitebhiḥ
Dativevilasitāya vilasitābhyām vilasitebhyaḥ
Ablativevilasitāt vilasitābhyām vilasitebhyaḥ
Genitivevilasitasya vilasitayoḥ vilasitānām
Locativevilasite vilasitayoḥ vilasiteṣu

Compound vilasita -

Adverb -vilasitam -vilasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria