Declension table of vilapita

Deva

MasculineSingularDualPlural
Nominativevilapitaḥ vilapitau vilapitāḥ
Vocativevilapita vilapitau vilapitāḥ
Accusativevilapitam vilapitau vilapitān
Instrumentalvilapitena vilapitābhyām vilapitaiḥ vilapitebhiḥ
Dativevilapitāya vilapitābhyām vilapitebhyaḥ
Ablativevilapitāt vilapitābhyām vilapitebhyaḥ
Genitivevilapitasya vilapitayoḥ vilapitānām
Locativevilapite vilapitayoḥ vilapiteṣu

Compound vilapita -

Adverb -vilapitam -vilapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria