Declension table of vilakṣita

Deva

MasculineSingularDualPlural
Nominativevilakṣitaḥ vilakṣitau vilakṣitāḥ
Vocativevilakṣita vilakṣitau vilakṣitāḥ
Accusativevilakṣitam vilakṣitau vilakṣitān
Instrumentalvilakṣitena vilakṣitābhyām vilakṣitaiḥ
Dativevilakṣitāya vilakṣitābhyām vilakṣitebhyaḥ
Ablativevilakṣitāt vilakṣitābhyām vilakṣitebhyaḥ
Genitivevilakṣitasya vilakṣitayoḥ vilakṣitānām
Locativevilakṣite vilakṣitayoḥ vilakṣiteṣu

Compound vilakṣita -

Adverb -vilakṣitam -vilakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria