Declension table of vilagna

Deva

NeuterSingularDualPlural
Nominativevilagnam vilagne vilagnāni
Vocativevilagna vilagne vilagnāni
Accusativevilagnam vilagne vilagnāni
Instrumentalvilagnena vilagnābhyām vilagnaiḥ
Dativevilagnāya vilagnābhyām vilagnebhyaḥ
Ablativevilagnāt vilagnābhyām vilagnebhyaḥ
Genitivevilagnasya vilagnayoḥ vilagnānām
Locativevilagne vilagnayoḥ vilagneṣu

Compound vilagna -

Adverb -vilagnam -vilagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria