Declension table of ?vilaṅghyalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevilaṅghyalakṣaṇam vilaṅghyalakṣaṇe vilaṅghyalakṣaṇāni
Vocativevilaṅghyalakṣaṇa vilaṅghyalakṣaṇe vilaṅghyalakṣaṇāni
Accusativevilaṅghyalakṣaṇam vilaṅghyalakṣaṇe vilaṅghyalakṣaṇāni
Instrumentalvilaṅghyalakṣaṇena vilaṅghyalakṣaṇābhyām vilaṅghyalakṣaṇaiḥ
Dativevilaṅghyalakṣaṇāya vilaṅghyalakṣaṇābhyām vilaṅghyalakṣaṇebhyaḥ
Ablativevilaṅghyalakṣaṇāt vilaṅghyalakṣaṇābhyām vilaṅghyalakṣaṇebhyaḥ
Genitivevilaṅghyalakṣaṇasya vilaṅghyalakṣaṇayoḥ vilaṅghyalakṣaṇānām
Locativevilaṅghyalakṣaṇe vilaṅghyalakṣaṇayoḥ vilaṅghyalakṣaṇeṣu

Compound vilaṅghyalakṣaṇa -

Adverb -vilaṅghyalakṣaṇam -vilaṅghyalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria