सुबन्तावली ?विलङ्घ्यलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाविलङ्घ्यलक्षणम् विलङ्घ्यलक्षणे विलङ्घ्यलक्षणानि
सम्बोधनम्विलङ्घ्यलक्षण विलङ्घ्यलक्षणे विलङ्घ्यलक्षणानि
द्वितीयाविलङ्घ्यलक्षणम् विलङ्घ्यलक्षणे विलङ्घ्यलक्षणानि
तृतीयाविलङ्घ्यलक्षणेन विलङ्घ्यलक्षणाभ्याम् विलङ्घ्यलक्षणैः
चतुर्थीविलङ्घ्यलक्षणाय विलङ्घ्यलक्षणाभ्याम् विलङ्घ्यलक्षणेभ्यः
पञ्चमीविलङ्घ्यलक्षणात् विलङ्घ्यलक्षणाभ्याम् विलङ्घ्यलक्षणेभ्यः
षष्ठीविलङ्घ्यलक्षणस्य विलङ्घ्यलक्षणयोः विलङ्घ्यलक्षणानाम्
सप्तमीविलङ्घ्यलक्षणे विलङ्घ्यलक्षणयोः विलङ्घ्यलक्षणेषु

समास विलङ्घ्यलक्षण

अव्यय ॰विलङ्घ्यलक्षणम् ॰विलङ्घ्यलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria