Declension table of vilaṅghya

Deva

NeuterSingularDualPlural
Nominativevilaṅghyam vilaṅghye vilaṅghyāni
Vocativevilaṅghya vilaṅghye vilaṅghyāni
Accusativevilaṅghyam vilaṅghye vilaṅghyāni
Instrumentalvilaṅghyena vilaṅghyābhyām vilaṅghyaiḥ
Dativevilaṅghyāya vilaṅghyābhyām vilaṅghyebhyaḥ
Ablativevilaṅghyāt vilaṅghyābhyām vilaṅghyebhyaḥ
Genitivevilaṅghyasya vilaṅghyayoḥ vilaṅghyānām
Locativevilaṅghye vilaṅghyayoḥ vilaṅghyeṣu

Compound vilaṅghya -

Adverb -vilaṅghyam -vilaṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria