Declension table of vilaṅghita

Deva

NeuterSingularDualPlural
Nominativevilaṅghitam vilaṅghite vilaṅghitāni
Vocativevilaṅghita vilaṅghite vilaṅghitāni
Accusativevilaṅghitam vilaṅghite vilaṅghitāni
Instrumentalvilaṅghitena vilaṅghitābhyām vilaṅghitaiḥ
Dativevilaṅghitāya vilaṅghitābhyām vilaṅghitebhyaḥ
Ablativevilaṅghitāt vilaṅghitābhyām vilaṅghitebhyaḥ
Genitivevilaṅghitasya vilaṅghitayoḥ vilaṅghitānām
Locativevilaṅghite vilaṅghitayoḥ vilaṅghiteṣu

Compound vilaṅghita -

Adverb -vilaṅghitam -vilaṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria