Declension table of vilaṅghana

Deva

NeuterSingularDualPlural
Nominativevilaṅghanam vilaṅghane vilaṅghanāni
Vocativevilaṅghana vilaṅghane vilaṅghanāni
Accusativevilaṅghanam vilaṅghane vilaṅghanāni
Instrumentalvilaṅghanena vilaṅghanābhyām vilaṅghanaiḥ
Dativevilaṅghanāya vilaṅghanābhyām vilaṅghanebhyaḥ
Ablativevilaṅghanāt vilaṅghanābhyām vilaṅghanebhyaḥ
Genitivevilaṅghanasya vilaṅghanayoḥ vilaṅghanānām
Locativevilaṅghane vilaṅghanayoḥ vilaṅghaneṣu

Compound vilaṅghana -

Adverb -vilaṅghanam -vilaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria