Declension table of vilāsavatī

Deva

FeminineSingularDualPlural
Nominativevilāsavatī vilāsavatyau vilāsavatyaḥ
Vocativevilāsavati vilāsavatyau vilāsavatyaḥ
Accusativevilāsavatīm vilāsavatyau vilāsavatīḥ
Instrumentalvilāsavatyā vilāsavatībhyām vilāsavatībhiḥ
Dativevilāsavatyai vilāsavatībhyām vilāsavatībhyaḥ
Ablativevilāsavatyāḥ vilāsavatībhyām vilāsavatībhyaḥ
Genitivevilāsavatyāḥ vilāsavatyoḥ vilāsavatīnām
Locativevilāsavatyām vilāsavatyoḥ vilāsavatīṣu

Compound vilāsavati - vilāsavatī -

Adverb -vilāsavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria