Declension table of vilāsana

Deva

NeuterSingularDualPlural
Nominativevilāsanam vilāsane vilāsanāni
Vocativevilāsana vilāsane vilāsanāni
Accusativevilāsanam vilāsane vilāsanāni
Instrumentalvilāsanena vilāsanābhyām vilāsanaiḥ
Dativevilāsanāya vilāsanābhyām vilāsanebhyaḥ
Ablativevilāsanāt vilāsanābhyām vilāsanebhyaḥ
Genitivevilāsanasya vilāsanayoḥ vilāsanānām
Locativevilāsane vilāsanayoḥ vilāsaneṣu

Compound vilāsana -

Adverb -vilāsanam -vilāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria