Declension table of ?vijayadundubhitā

Deva

FeminineSingularDualPlural
Nominativevijayadundubhitā vijayadundubhite vijayadundubhitāḥ
Vocativevijayadundubhite vijayadundubhite vijayadundubhitāḥ
Accusativevijayadundubhitām vijayadundubhite vijayadundubhitāḥ
Instrumentalvijayadundubhitayā vijayadundubhitābhyām vijayadundubhitābhiḥ
Dativevijayadundubhitāyai vijayadundubhitābhyām vijayadundubhitābhyaḥ
Ablativevijayadundubhitāyāḥ vijayadundubhitābhyām vijayadundubhitābhyaḥ
Genitivevijayadundubhitāyāḥ vijayadundubhitayoḥ vijayadundubhitānām
Locativevijayadundubhitāyām vijayadundubhitayoḥ vijayadundubhitāsu

Adverb -vijayadundubhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria