सुबन्तावली ?विजयदुन्दुभिता

Roma

स्त्रीएकद्विबहु
प्रथमाविजयदुन्दुभिता विजयदुन्दुभिते विजयदुन्दुभिताः
सम्बोधनम्विजयदुन्दुभिते विजयदुन्दुभिते विजयदुन्दुभिताः
द्वितीयाविजयदुन्दुभिताम् विजयदुन्दुभिते विजयदुन्दुभिताः
तृतीयाविजयदुन्दुभितया विजयदुन्दुभिताभ्याम् विजयदुन्दुभिताभिः
चतुर्थीविजयदुन्दुभितायै विजयदुन्दुभिताभ्याम् विजयदुन्दुभिताभ्यः
पञ्चमीविजयदुन्दुभितायाः विजयदुन्दुभिताभ्याम् विजयदुन्दुभिताभ्यः
षष्ठीविजयदुन्दुभितायाः विजयदुन्दुभितयोः विजयदुन्दुभितानाम्
सप्तमीविजयदुन्दुभितायाम् विजयदुन्दुभितयोः विजयदुन्दुभितासु

अव्यय ॰विजयदुन्दुभितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria