Declension table of vīthyaṅga

Deva

NeuterSingularDualPlural
Nominativevīthyaṅgam vīthyaṅge vīthyaṅgāni
Vocativevīthyaṅga vīthyaṅge vīthyaṅgāni
Accusativevīthyaṅgam vīthyaṅge vīthyaṅgāni
Instrumentalvīthyaṅgena vīthyaṅgābhyām vīthyaṅgaiḥ
Dativevīthyaṅgāya vīthyaṅgābhyām vīthyaṅgebhyaḥ
Ablativevīthyaṅgāt vīthyaṅgābhyām vīthyaṅgebhyaḥ
Genitivevīthyaṅgasya vīthyaṅgayoḥ vīthyaṅgānām
Locativevīthyaṅge vīthyaṅgayoḥ vīthyaṅgeṣu

Compound vīthyaṅga -

Adverb -vīthyaṅgam -vīthyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria