Declension table of vīthi

Deva

FeminineSingularDualPlural
Nominativevīthiḥ vīthī vīthayaḥ
Vocativevīthe vīthī vīthayaḥ
Accusativevīthim vīthī vīthīḥ
Instrumentalvīthyā vīthibhyām vīthibhiḥ
Dativevīthyai vīthaye vīthibhyām vīthibhyaḥ
Ablativevīthyāḥ vītheḥ vīthibhyām vīthibhyaḥ
Genitivevīthyāḥ vītheḥ vīthyoḥ vīthīnām
Locativevīthyām vīthau vīthyoḥ vīthiṣu

Compound vīthi -

Adverb -vīthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria