Declension table of vītamanyu

Deva

MasculineSingularDualPlural
Nominativevītamanyuḥ vītamanyū vītamanyavaḥ
Vocativevītamanyo vītamanyū vītamanyavaḥ
Accusativevītamanyum vītamanyū vītamanyūn
Instrumentalvītamanyunā vītamanyubhyām vītamanyubhiḥ
Dativevītamanyave vītamanyubhyām vītamanyubhyaḥ
Ablativevītamanyoḥ vītamanyubhyām vītamanyubhyaḥ
Genitivevītamanyoḥ vītamanyvoḥ vītamanyūnām
Locativevītamanyau vītamanyvoḥ vītamanyuṣu

Compound vītamanyu -

Adverb -vītamanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria