Declension table of vītaghṛṇa

Deva

MasculineSingularDualPlural
Nominativevītaghṛṇaḥ vītaghṛṇau vītaghṛṇāḥ
Vocativevītaghṛṇa vītaghṛṇau vītaghṛṇāḥ
Accusativevītaghṛṇam vītaghṛṇau vītaghṛṇān
Instrumentalvītaghṛṇena vītaghṛṇābhyām vītaghṛṇaiḥ vītaghṛṇebhiḥ
Dativevītaghṛṇāya vītaghṛṇābhyām vītaghṛṇebhyaḥ
Ablativevītaghṛṇāt vītaghṛṇābhyām vītaghṛṇebhyaḥ
Genitivevītaghṛṇasya vītaghṛṇayoḥ vītaghṛṇānām
Locativevītaghṛṇe vītaghṛṇayoḥ vītaghṛṇeṣu

Compound vītaghṛṇa -

Adverb -vītaghṛṇam -vītaghṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria