Declension table of vītabhīti

Deva

NeuterSingularDualPlural
Nominativevītabhīti vītabhītinī vītabhītīni
Vocativevītabhīti vītabhītinī vītabhītīni
Accusativevītabhīti vītabhītinī vītabhītīni
Instrumentalvītabhītinā vītabhītibhyām vītabhītibhiḥ
Dativevītabhītine vītabhītibhyām vītabhītibhyaḥ
Ablativevītabhītinaḥ vītabhītibhyām vītabhītibhyaḥ
Genitivevītabhītinaḥ vītabhītinoḥ vītabhītīnām
Locativevītabhītini vītabhītinoḥ vītabhītiṣu

Compound vītabhīti -

Adverb -vītabhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria