Declension table of vītabhīti

Deva

MasculineSingularDualPlural
Nominativevītabhītiḥ vītabhītī vītabhītayaḥ
Vocativevītabhīte vītabhītī vītabhītayaḥ
Accusativevītabhītim vītabhītī vītabhītīn
Instrumentalvītabhītinā vītabhītibhyām vītabhītibhiḥ
Dativevītabhītaye vītabhītibhyām vītabhītibhyaḥ
Ablativevītabhīteḥ vītabhītibhyām vītabhītibhyaḥ
Genitivevītabhīteḥ vītabhītyoḥ vītabhītīnām
Locativevītabhītau vītabhītyoḥ vītabhītiṣu

Compound vītabhīti -

Adverb -vītabhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria