Declension table of vītabhīti

Deva

FeminineSingularDualPlural
Nominativevītabhītiḥ vītabhītī vītabhītayaḥ
Vocativevītabhīte vītabhītī vītabhītayaḥ
Accusativevītabhītim vītabhītī vītabhītīḥ
Instrumentalvītabhītyā vītabhītibhyām vītabhītibhiḥ
Dativevītabhītyai vītabhītaye vītabhītibhyām vītabhītibhyaḥ
Ablativevītabhītyāḥ vītabhīteḥ vītabhītibhyām vītabhītibhyaḥ
Genitivevītabhītyāḥ vītabhīteḥ vītabhītyoḥ vītabhītīnām
Locativevītabhītyām vītabhītau vītabhītyoḥ vītabhītiṣu

Compound vītabhīti -

Adverb -vītabhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria