Declension table of vīreśvara

Deva

MasculineSingularDualPlural
Nominativevīreśvaraḥ vīreśvarau vīreśvarāḥ
Vocativevīreśvara vīreśvarau vīreśvarāḥ
Accusativevīreśvaram vīreśvarau vīreśvarān
Instrumentalvīreśvareṇa vīreśvarābhyām vīreśvaraiḥ vīreśvarebhiḥ
Dativevīreśvarāya vīreśvarābhyām vīreśvarebhyaḥ
Ablativevīreśvarāt vīreśvarābhyām vīreśvarebhyaḥ
Genitivevīreśvarasya vīreśvarayoḥ vīreśvarāṇām
Locativevīreśvare vīreśvarayoḥ vīreśvareṣu

Compound vīreśvara -

Adverb -vīreśvaram -vīreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria