Declension table of vīrapuruṣa

Deva

MasculineSingularDualPlural
Nominativevīrapuruṣaḥ vīrapuruṣau vīrapuruṣāḥ
Vocativevīrapuruṣa vīrapuruṣau vīrapuruṣāḥ
Accusativevīrapuruṣam vīrapuruṣau vīrapuruṣān
Instrumentalvīrapuruṣeṇa vīrapuruṣābhyām vīrapuruṣaiḥ vīrapuruṣebhiḥ
Dativevīrapuruṣāya vīrapuruṣābhyām vīrapuruṣebhyaḥ
Ablativevīrapuruṣāt vīrapuruṣābhyām vīrapuruṣebhyaḥ
Genitivevīrapuruṣasya vīrapuruṣayoḥ vīrapuruṣāṇām
Locativevīrapuruṣe vīrapuruṣayoḥ vīrapuruṣeṣu

Compound vīrapuruṣa -

Adverb -vīrapuruṣam -vīrapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria