Declension table of vīradhavala

Deva

MasculineSingularDualPlural
Nominativevīradhavalaḥ vīradhavalau vīradhavalāḥ
Vocativevīradhavala vīradhavalau vīradhavalāḥ
Accusativevīradhavalam vīradhavalau vīradhavalān
Instrumentalvīradhavalena vīradhavalābhyām vīradhavalaiḥ vīradhavalebhiḥ
Dativevīradhavalāya vīradhavalābhyām vīradhavalebhyaḥ
Ablativevīradhavalāt vīradhavalābhyām vīradhavalebhyaḥ
Genitivevīradhavalasya vīradhavalayoḥ vīradhavalānām
Locativevīradhavale vīradhavalayoḥ vīradhavaleṣu

Compound vīradhavala -

Adverb -vīradhavalam -vīradhavalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria