Declension table of vīrabhaṭa

Deva

MasculineSingularDualPlural
Nominativevīrabhaṭaḥ vīrabhaṭau vīrabhaṭāḥ
Vocativevīrabhaṭa vīrabhaṭau vīrabhaṭāḥ
Accusativevīrabhaṭam vīrabhaṭau vīrabhaṭān
Instrumentalvīrabhaṭena vīrabhaṭābhyām vīrabhaṭaiḥ vīrabhaṭebhiḥ
Dativevīrabhaṭāya vīrabhaṭābhyām vīrabhaṭebhyaḥ
Ablativevīrabhaṭāt vīrabhaṭābhyām vīrabhaṭebhyaḥ
Genitivevīrabhaṭasya vīrabhaṭayoḥ vīrabhaṭānām
Locativevīrabhaṭe vīrabhaṭayoḥ vīrabhaṭeṣu

Compound vīrabhaṭa -

Adverb -vīrabhaṭam -vīrabhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria